Janta Ki Awaz
लेख

श्रीकृष्णस्तोत्रं ब्रह्मवैवर्त पुराण शम्भू कृतं

श्रीकृष्णस्तोत्रं ब्रह्मवैवर्त पुराण शम्भू कृतं
X

महादेव उवाच ।

जयस्वरुपं जयदं जयेशं जयकारणम् ।

प्रवरं जयदानां च वन्दे तमपराजितम् ॥ १॥

विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।

विश्वाधारं च विश्वस्थं विश्वकारणकारणम् ॥ २॥

विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।

फलबीजं फलाधारं फलं च तत्फलप्रदम् ॥ ३॥

तेजःस्वरुपं तेजोदं सर्वतेजस्विनां वरम् ।

इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।

नारायणं च संभाष्य उवास स तदाज्ञया ॥ ४॥

इति शंभुकृतं स्तोत्रं यो जनः संयतः पठेत् ।

सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ॥ ५॥

संततं वर्धते मित्रं धनमैश्वर्यमेव च ।

शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ॥ ६॥

इति ब्रह्मावैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ।

Next Story
Share it