Janta Ki Awaz
लेख

श्री नाग स्त्रोतम्

श्री नाग स्त्रोतम्
X

आज शिवप्रिय पवित्र श्रावण मास में श्री नाग पञ्चमी का पावन पर्व है। इस अवसर पर आराधना हेतु श्री नागस्तोत्र नाग देवताओ के नौ अवतारो को सम्बोधन करने के उद्देश्य से रचित है।इस स्तोत्र में विभिन्न नाग देवताओ के नाम के साथ स्तुति कर भक्त नाग देवो को प्रसन्न करता है।नाग पंचमी, मौना पंचमी या किसी भी माह की शुक्ल पंचमी पर नाग स्त्रोत का पाठ करने से सभी तरह के काल सर्प दोष, सर्प भय आदि से मुक्ति मिलती है।

यहां प्रस्तुत है

श्री नाग स्त्रोतम्

ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥१॥

विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥२॥

रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥३॥

खाण्डवस्य तथा दाहे स्वर्गन्च ये समाश्रिताः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥४॥

सर्प सत्रे च ये सर्पाः अस्थिकेनाभि रक्षिताः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥५॥

प्रलये चैव ये सर्पाः कार्कोट प्रमुखाश्चये।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥६॥

धर्म लोके च ये सर्पाः वैतरण्यां समाश्रिताः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥७॥

ये सर्पाः पर्वत येषु

धारिसन्धिषु संस्थिताः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥८॥

ग्रामे वा यदि वारण्ये

ये सर्पाः प्रचरन्ति च।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥९॥

पृथिव्याम् चैव ये सर्पाः

ये सर्पाः बिल संस्थिताः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥१०॥

रसातले च ये सर्पाः अनन्तादि महाबलाः।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥११॥

अनंतं वासुकिं शेष पद्मनाभं च कम्बलम्।

शङ्खपाल धार्तराष्ट्र तक्षकं कालियं तथा।।

एतानि नव नामानि नागानां च महात्मनाम्।

सायंकाले पठेन्नित्यं प्रातः काले विशेषतः।।

तस्मे विषभयं नास्ति सर्वत्र विजयीं भवेत्।

॥ इति नाग स्तोत्रम् संपूर्णं ॥

संकलित : प्रेम शंकर मिश्र

Next Story
Share it